Vairagya Panchakam | The Quintessence of Detachment
"The five verses on detachment by Vedanta Desika that illuminate the path to liberation"
वैराग्यपञ्चकं प्राचीनसंस्कृतकविवेदान्तदेशिकेन रचितम् अस्ति। अस्य काव्यस्य मुख्यं विषयं मोक्षप्राप्तये उत्तमो मार्गः इत्येतावत्पर्यन्तं व्यापृतः। अयं काव्यपञ्चकः संसारिकविषयाणां निःसारतां तत्त्वतः प्रकाशयति। व्यवहारिकवैराग्यस्य आध्यात्मिकप्रभावानाम् च सुस्पष्टविवेचनं करोति।
"In this Panchakam, Vedanta Desika conveys the essence of detachment and the spiritual path through five profound verses."
कविः (1268-1369 CE)
क्षोणीकोणशतांशपालनकलद्दुर्वारगर्वानल-
क्षुभ्यत्क्षुद्रनरेन्द्रचाटुरचनां धन्यां न मन्यामहे ।
देवं सेवितुमेव निश्चिनुमहेयोऽसौ दयालुः पुरा
दानामुष्टिमुचे कुचेलमुनये दत्ते स्म वित्तेशताम् ॥ १॥
We do not consider that wealth to be blessed which is obtained by flattering insignificant kings who are swollen with excessive arrogance on account of their governing a hundred pieces of the earth. We are resolved to serve only that God who, in ancient times, gave an inexhaustible supply of wealth to the sage who offered Him but a handful of beaten rice.
धनं संसारवर्जनाय इति उपदेशः प्रदत्तः। (Wealth is advised to be forsaken for spiritual progress)
शिलं किमनलं भवेदनलमौदरं बाधितुं
पयः प्रसृतिपूरकं किमु न धारकं सारसम् ।
अयत्नमलमल्पकं पथि पटच्चरं कच्चरं
भजन्ति विबुधा मुधा ह्यहह कुक्षितः कुक्षितः ॥ २॥
What is the use of a stone? Can it become fire? What is the use of fire? Can it fill the belly? What is the use of a garment? Can it become a swan? Why do the wise so foolishly seek after things? Ah! This belly, this belly!
निःसारेषु सततं व्यस्तमनसां विदुषां महत्साहसम्। (The great folly of learned minds preoccupied with worthless pursuits)
ज्वलतु जलधि क्रोड क्रीडत्कृपीड भव प्रभा-
प्रतिभट पटु ज्वाला मालाकुलो जठरानलः ।
तृणमपि वयं सायं सम्फुल्ल मल्लि मतल्लिका
परिमलमुचा वाचा याचामहे न महीश्वरान् ॥ ३॥
Let the fire blaze furiously; let the sea blaze; let the fire of hunger in the belly blaze terribly. We will not beg even for a blade of grass from kings, as the jasmine creeper, blossoming in the evening, offers its scent to the air as it falls.
निसर्गे प्रसन्नः कश्चित् कृत्वा स्थितः इति भावः। (One who is naturally content requires nothing from others)
दुरीश्वरद्वारबहिर्वितर्दिका-
दुरासिकायै रचितोऽयमञ्जलिः ।
यदञ्चनाभं निरपायमन्ति मे
धनञ्जयस्यन्दनभूषणं धनम् ॥ ४॥
These hands are not folded outside the gates of difficult masters to obtain wealth that is transitory. My wealth is the imperishable treasure that is the ornament of Arjuna's chariot (Krishna).
भगवद्धनं सङ्ग्रहीतुं इच्छोः कृते धनपातुः स्थिरोदयः। (The eternal wealth of devotion that never diminishes)
शरीर पतनावधि प्रभुनिषेवणापादना-
दबिन्धनधनञ्जयप्रशमदं धनं दन्धनम् ।
धनञ्जयविवर्धनं धनमुदूढगोवर्धनं
सुसाधनमबाधनं सुमनसां समाराधनम् ॥ ५॥
(काचाय नीचं कमनीयवाचामोचाफलस्वादमुचा न याचे ।
दयाकुचेले धनदत्कुचेले स्थितेऽकुचेले श्रितमाकिचेले ॥)
This wealth is one which enables us to worship the Lord till the end of life; which destroys the bonds of worldly existence that bind us; which increases the glory of the conqueror of wealth (Krishna); which is the lifted Govardhana mountain; which is a good means and free from harm; and which is the worship of the pure-minded ones.
(I seek not the momentary pleasures of the world, offered with sweet words by lowly beings. Having experienced both poverty and richness through the grace of the Lord, I remain indifferent to worldly possessions.)
धनं साधनं न भवेत्, परं प्रभुसेवायै एव। (Wealth should not become an end, but a means only to serve the Lord)
नास्ति पित्रार्जितं किञ्चिन्न मया किञ्चिदार्जितम् ।
अस्ति मे हस्ति शैलाग्रे वस्तु पैतामहं धनम् ॥ ६॥
"I have inherited nothing from my father, nor have I earned anything myself. But I possess the ancestral wealth of the Lord placed upon the mountain peak."
॥ इति वेदान्तदेशिकेन रचितं वैरग्यपञ्चकं सम्पूर्णम् ॥
वैराग्यपञ्चकं विशिष्टतया कल्पयति भक्तानाम् हृदये वैराग्यबीजानि। ईश्वरे प्रपत्त्यै आध्यात्मिकपरिस्थितीनाम् स्फुटीकरणम् इत्यस्य निर्माणं कृतम् अस्ति। संसारस्य नश्वरतां तत्त्वतः प्रकाशयन् जीवस्य अनित्यताम् एव सन्देशं ददाति। एतत्तु मोक्षमार्गस्य आधारभूतमस्ति यत् संसाराद् विरागस्य महत्त्वं प्रकाशयति।
वेदान्तदेशिकः (श्रीमद्वेदान्तदेशिकः) विख्यातः कविः तत्त्ववेत्ता स्तोत्रकारः आसीत्। तस्य जन्म १२६८ ई० आसीत्। तेन श्रीभाष्यम्, श्रीवैष्णवम् एवं भक्तिः साक्षात्काररूपेण गृहीताः। तस्य विविधाः पञ्चकाः (पञ्चपद्यात्मकाः) सङ्कलनाः वर्तन्ते येषु वैराग्यपञ्चकम् अत्यन्तं प्रसिद्धम् अस्ति। भक्तिसूत्राणि रचयित्वा वैष्णवसिद्धान्तस्य विस्तारं कृतवान् सः।
"वैराग्यम् ज्ञानस्य आधारः, ज्ञानं मुक्तेः सोपानम्। पञ्चभिः पद्यैर्वेदान्तदेशिकः इमां सुस्थिरां सीमां स्थापयति स्म।"
Detachment is the foundation of knowledge; knowledge is the stairway to liberation. Through these five verses, Vedanta Desika establishes this profound truth.